सुबन्तावली ?ब्रह्मलक्षणवाक्यार्थ

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मलक्षणवाक्यार्थः ब्रह्मलक्षणवाक्यार्थौ ब्रह्मलक्षणवाक्यार्थाः
सम्बोधनम्ब्रह्मलक्षणवाक्यार्थ ब्रह्मलक्षणवाक्यार्थौ ब्रह्मलक्षणवाक्यार्थाः
द्वितीयाब्रह्मलक्षणवाक्यार्थम् ब्रह्मलक्षणवाक्यार्थौ ब्रह्मलक्षणवाक्यार्थान्
तृतीयाब्रह्मलक्षणवाक्यार्थेन ब्रह्मलक्षणवाक्यार्थाभ्याम् ब्रह्मलक्षणवाक्यार्थैः ब्रह्मलक्षणवाक्यार्थेभिः
चतुर्थीब्रह्मलक्षणवाक्यार्थाय ब्रह्मलक्षणवाक्यार्थाभ्याम् ब्रह्मलक्षणवाक्यार्थेभ्यः
पञ्चमीब्रह्मलक्षणवाक्यार्थात् ब्रह्मलक्षणवाक्यार्थाभ्याम् ब्रह्मलक्षणवाक्यार्थेभ्यः
षष्ठीब्रह्मलक्षणवाक्यार्थस्य ब्रह्मलक्षणवाक्यार्थयोः ब्रह्मलक्षणवाक्यार्थानाम्
सप्तमीब्रह्मलक्षणवाक्यार्थे ब्रह्मलक्षणवाक्यार्थयोः ब्रह्मलक्षणवाक्यार्थेषु

समास ब्रह्मलक्षणवाक्यार्थ

अव्यय ॰ब्रह्मलक्षणवाक्यार्थम् ॰ब्रह्मलक्षणवाक्यार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria