सुबन्तावली ब्रह्मकूर्चविधि

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मकूर्चविधिः ब्रह्मकूर्चविधी ब्रह्मकूर्चविधयः
सम्बोधनम्ब्रह्मकूर्चविधे ब्रह्मकूर्चविधी ब्रह्मकूर्चविधयः
द्वितीयाब्रह्मकूर्चविधिम् ब्रह्मकूर्चविधी ब्रह्मकूर्चविधीन्
तृतीयाब्रह्मकूर्चविधिना ब्रह्मकूर्चविधिभ्याम् ब्रह्मकूर्चविधिभिः
चतुर्थीब्रह्मकूर्चविधये ब्रह्मकूर्चविधिभ्याम् ब्रह्मकूर्चविधिभ्यः
पञ्चमीब्रह्मकूर्चविधेः ब्रह्मकूर्चविधिभ्याम् ब्रह्मकूर्चविधिभ्यः
षष्ठीब्रह्मकूर्चविधेः ब्रह्मकूर्चविध्योः ब्रह्मकूर्चविधीनाम्
सप्तमीब्रह्मकूर्चविधौ ब्रह्मकूर्चविध्योः ब्रह्मकूर्चविधिषु

समास ब्रह्मकूर्चविधि

अव्यय ॰ब्रह्मकूर्चविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria