सुबन्तावली ?ब्रह्मकर्मप्रदायक

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मकर्मप्रदायकः ब्रह्मकर्मप्रदायकौ ब्रह्मकर्मप्रदायकाः
सम्बोधनम्ब्रह्मकर्मप्रदायक ब्रह्मकर्मप्रदायकौ ब्रह्मकर्मप्रदायकाः
द्वितीयाब्रह्मकर्मप्रदायकम् ब्रह्मकर्मप्रदायकौ ब्रह्मकर्मप्रदायकान्
तृतीयाब्रह्मकर्मप्रदायकेन ब्रह्मकर्मप्रदायकाभ्याम् ब्रह्मकर्मप्रदायकैः ब्रह्मकर्मप्रदायकेभिः
चतुर्थीब्रह्मकर्मप्रदायकाय ब्रह्मकर्मप्रदायकाभ्याम् ब्रह्मकर्मप्रदायकेभ्यः
पञ्चमीब्रह्मकर्मप्रदायकात् ब्रह्मकर्मप्रदायकाभ्याम् ब्रह्मकर्मप्रदायकेभ्यः
षष्ठीब्रह्मकर्मप्रदायकस्य ब्रह्मकर्मप्रदायकयोः ब्रह्मकर्मप्रदायकानाम्
सप्तमीब्रह्मकर्मप्रदायके ब्रह्मकर्मप्रदायकयोः ब्रह्मकर्मप्रदायकेषु

समास ब्रह्मकर्मप्रदायक

अव्यय ॰ब्रह्मकर्मप्रदायकम् ॰ब्रह्मकर्मप्रदायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria