Declension table of brahmajijñāsā

Deva

FeminineSingularDualPlural
Nominativebrahmajijñāsā brahmajijñāse brahmajijñāsāḥ
Vocativebrahmajijñāse brahmajijñāse brahmajijñāsāḥ
Accusativebrahmajijñāsām brahmajijñāse brahmajijñāsāḥ
Instrumentalbrahmajijñāsayā brahmajijñāsābhyām brahmajijñāsābhiḥ
Dativebrahmajijñāsāyai brahmajijñāsābhyām brahmajijñāsābhyaḥ
Ablativebrahmajijñāsāyāḥ brahmajijñāsābhyām brahmajijñāsābhyaḥ
Genitivebrahmajijñāsāyāḥ brahmajijñāsayoḥ brahmajijñāsānām
Locativebrahmajijñāsāyām brahmajijñāsayoḥ brahmajijñāsāsu

Adverb -brahmajijñāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria