सुबन्तावली ?ब्रह्महरि

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्महरिः ब्रह्महरी ब्रह्महरयः
सम्बोधनम्ब्रह्महरे ब्रह्महरी ब्रह्महरयः
द्वितीयाब्रह्महरिम् ब्रह्महरी ब्रह्महरीन्
तृतीयाब्रह्महरिणा ब्रह्महरिभ्याम् ब्रह्महरिभिः
चतुर्थीब्रह्महरये ब्रह्महरिभ्याम् ब्रह्महरिभ्यः
पञ्चमीब्रह्महरेः ब्रह्महरिभ्याम् ब्रह्महरिभ्यः
षष्ठीब्रह्महरेः ब्रह्महर्योः ब्रह्महरीणाम्
सप्तमीब्रह्महरौ ब्रह्महर्योः ब्रह्महरिषु

समास ब्रह्महरि

अव्यय ॰ब्रह्महरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria