Declension table of ?brahmahaṇī

Deva

FeminineSingularDualPlural
Nominativebrahmahaṇī brahmahaṇyau brahmahaṇyaḥ
Vocativebrahmahaṇi brahmahaṇyau brahmahaṇyaḥ
Accusativebrahmahaṇīm brahmahaṇyau brahmahaṇīḥ
Instrumentalbrahmahaṇyā brahmahaṇībhyām brahmahaṇībhiḥ
Dativebrahmahaṇyai brahmahaṇībhyām brahmahaṇībhyaḥ
Ablativebrahmahaṇyāḥ brahmahaṇībhyām brahmahaṇībhyaḥ
Genitivebrahmahaṇyāḥ brahmahaṇyoḥ brahmahaṇīnām
Locativebrahmahaṇyām brahmahaṇyoḥ brahmahaṇīṣu

Compound brahmahaṇi - brahmahaṇī -

Adverb -brahmahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria