सुबन्तावली ?ब्रह्मगुप्तीय

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मगुप्तीयः ब्रह्मगुप्तीयौ ब्रह्मगुप्तीयाः
सम्बोधनम्ब्रह्मगुप्तीय ब्रह्मगुप्तीयौ ब्रह्मगुप्तीयाः
द्वितीयाब्रह्मगुप्तीयम् ब्रह्मगुप्तीयौ ब्रह्मगुप्तीयान्
तृतीयाब्रह्मगुप्तीयेन ब्रह्मगुप्तीयाभ्याम् ब्रह्मगुप्तीयैः ब्रह्मगुप्तीयेभिः
चतुर्थीब्रह्मगुप्तीयाय ब्रह्मगुप्तीयाभ्याम् ब्रह्मगुप्तीयेभ्यः
पञ्चमीब्रह्मगुप्तीयात् ब्रह्मगुप्तीयाभ्याम् ब्रह्मगुप्तीयेभ्यः
षष्ठीब्रह्मगुप्तीयस्य ब्रह्मगुप्तीययोः ब्रह्मगुप्तीयानाम्
सप्तमीब्रह्मगुप्तीये ब्रह्मगुप्तीययोः ब्रह्मगुप्तीयेषु

समास ब्रह्मगुप्तीय

अव्यय ॰ब्रह्मगुप्तीयम् ॰ब्रह्मगुप्तीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria