सुबन्तावली ?ब्रह्मगीतापरात्मानुसन्धान

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मगीतापरात्मानुसन्धानम् ब्रह्मगीतापरात्मानुसन्धाने ब्रह्मगीतापरात्मानुसन्धानानि
सम्बोधनम्ब्रह्मगीतापरात्मानुसन्धान ब्रह्मगीतापरात्मानुसन्धाने ब्रह्मगीतापरात्मानुसन्धानानि
द्वितीयाब्रह्मगीतापरात्मानुसन्धानम् ब्रह्मगीतापरात्मानुसन्धाने ब्रह्मगीतापरात्मानुसन्धानानि
तृतीयाब्रह्मगीतापरात्मानुसन्धानेन ब्रह्मगीतापरात्मानुसन्धानाभ्याम् ब्रह्मगीतापरात्मानुसन्धानैः
चतुर्थीब्रह्मगीतापरात्मानुसन्धानाय ब्रह्मगीतापरात्मानुसन्धानाभ्याम् ब्रह्मगीतापरात्मानुसन्धानेभ्यः
पञ्चमीब्रह्मगीतापरात्मानुसन्धानात् ब्रह्मगीतापरात्मानुसन्धानाभ्याम् ब्रह्मगीतापरात्मानुसन्धानेभ्यः
षष्ठीब्रह्मगीतापरात्मानुसन्धानस्य ब्रह्मगीतापरात्मानुसन्धानयोः ब्रह्मगीतापरात्मानुसन्धानानाम्
सप्तमीब्रह्मगीतापरात्मानुसन्धाने ब्रह्मगीतापरात्मानुसन्धानयोः ब्रह्मगीतापरात्मानुसन्धानेषु

समास ब्रह्मगीतापरात्मानुसन्धान

अव्यय ॰ब्रह्मगीतापरात्मानुसन्धानम् ॰ब्रह्मगीतापरात्मानुसन्धानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria