सुबन्तावली ?ब्रह्मद्वेष

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मद्वेषः ब्रह्मद्वेषौ ब्रह्मद्वेषाः
सम्बोधनम्ब्रह्मद्वेष ब्रह्मद्वेषौ ब्रह्मद्वेषाः
द्वितीयाब्रह्मद्वेषम् ब्रह्मद्वेषौ ब्रह्मद्वेषान्
तृतीयाब्रह्मद्वेषेण ब्रह्मद्वेषाभ्याम् ब्रह्मद्वेषैः ब्रह्मद्वेषेभिः
चतुर्थीब्रह्मद्वेषाय ब्रह्मद्वेषाभ्याम् ब्रह्मद्वेषेभ्यः
पञ्चमीब्रह्मद्वेषात् ब्रह्मद्वेषाभ्याम् ब्रह्मद्वेषेभ्यः
षष्ठीब्रह्मद्वेषस्य ब्रह्मद्वेषयोः ब्रह्मद्वेषाणाम्
सप्तमीब्रह्मद्वेषे ब्रह्मद्वेषयोः ब्रह्मद्वेषेषु

समास ब्रह्मद्वेष

अव्यय ॰ब्रह्मद्वेषम् ॰ब्रह्मद्वेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria