Declension table of brahmadaṇḍa

Deva

MasculineSingularDualPlural
Nominativebrahmadaṇḍaḥ brahmadaṇḍau brahmadaṇḍāḥ
Vocativebrahmadaṇḍa brahmadaṇḍau brahmadaṇḍāḥ
Accusativebrahmadaṇḍam brahmadaṇḍau brahmadaṇḍān
Instrumentalbrahmadaṇḍena brahmadaṇḍābhyām brahmadaṇḍaiḥ brahmadaṇḍebhiḥ
Dativebrahmadaṇḍāya brahmadaṇḍābhyām brahmadaṇḍebhyaḥ
Ablativebrahmadaṇḍāt brahmadaṇḍābhyām brahmadaṇḍebhyaḥ
Genitivebrahmadaṇḍasya brahmadaṇḍayoḥ brahmadaṇḍānām
Locativebrahmadaṇḍe brahmadaṇḍayoḥ brahmadaṇḍeṣu

Compound brahmadaṇḍa -

Adverb -brahmadaṇḍam -brahmadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria