सुबन्तावली ?ब्रह्मचिन्तननिराकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मचिन्तननिराकरणम् ब्रह्मचिन्तननिराकरणे ब्रह्मचिन्तननिराकरणानि
सम्बोधनम्ब्रह्मचिन्तननिराकरण ब्रह्मचिन्तननिराकरणे ब्रह्मचिन्तननिराकरणानि
द्वितीयाब्रह्मचिन्तननिराकरणम् ब्रह्मचिन्तननिराकरणे ब्रह्मचिन्तननिराकरणानि
तृतीयाब्रह्मचिन्तननिराकरणेन ब्रह्मचिन्तननिराकरणाभ्याम् ब्रह्मचिन्तननिराकरणैः
चतुर्थीब्रह्मचिन्तननिराकरणाय ब्रह्मचिन्तननिराकरणाभ्याम् ब्रह्मचिन्तननिराकरणेभ्यः
पञ्चमीब्रह्मचिन्तननिराकरणात् ब्रह्मचिन्तननिराकरणाभ्याम् ब्रह्मचिन्तननिराकरणेभ्यः
षष्ठीब्रह्मचिन्तननिराकरणस्य ब्रह्मचिन्तननिराकरणयोः ब्रह्मचिन्तननिराकरणानाम्
सप्तमीब्रह्मचिन्तननिराकरणे ब्रह्मचिन्तननिराकरणयोः ब्रह्मचिन्तननिराकरणेषु

समास ब्रह्मचिन्तननिराकरण

अव्यय ॰ब्रह्मचिन्तननिराकरणम् ॰ब्रह्मचिन्तननिराकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria