सुबन्तावली ?ब्रह्मचर्यव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मचर्यव्रतम् ब्रह्मचर्यव्रते ब्रह्मचर्यव्रतानि
सम्बोधनम्ब्रह्मचर्यव्रत ब्रह्मचर्यव्रते ब्रह्मचर्यव्रतानि
द्वितीयाब्रह्मचर्यव्रतम् ब्रह्मचर्यव्रते ब्रह्मचर्यव्रतानि
तृतीयाब्रह्मचर्यव्रतेन ब्रह्मचर्यव्रताभ्याम् ब्रह्मचर्यव्रतैः
चतुर्थीब्रह्मचर्यव्रताय ब्रह्मचर्यव्रताभ्याम् ब्रह्मचर्यव्रतेभ्यः
पञ्चमीब्रह्मचर्यव्रतात् ब्रह्मचर्यव्रताभ्याम् ब्रह्मचर्यव्रतेभ्यः
षष्ठीब्रह्मचर्यव्रतस्य ब्रह्मचर्यव्रतयोः ब्रह्मचर्यव्रतानाम्
सप्तमीब्रह्मचर्यव्रते ब्रह्मचर्यव्रतयोः ब्रह्मचर्यव्रतेषु

समास ब्रह्मचर्यव्रत

अव्यय ॰ब्रह्मचर्यव्रतम् ॰ब्रह्मचर्यव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria