Declension table of brahmacarya

Deva

NeuterSingularDualPlural
Nominativebrahmacaryam brahmacarye brahmacaryāṇi
Vocativebrahmacarya brahmacarye brahmacaryāṇi
Accusativebrahmacaryam brahmacarye brahmacaryāṇi
Instrumentalbrahmacaryeṇa brahmacaryābhyām brahmacaryaiḥ
Dativebrahmacaryāya brahmacaryābhyām brahmacaryebhyaḥ
Ablativebrahmacaryāt brahmacaryābhyām brahmacaryebhyaḥ
Genitivebrahmacaryasya brahmacaryayoḥ brahmacaryāṇām
Locativebrahmacarye brahmacaryayoḥ brahmacaryeṣu

Compound brahmacarya -

Adverb -brahmacaryam -brahmacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria