सुबन्तावली ?ब्रह्मचारिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मचारिवासी ब्रह्मचारिवासिनौ ब्रह्मचारिवासिनः
सम्बोधनम्ब्रह्मचारिवासिन् ब्रह्मचारिवासिनौ ब्रह्मचारिवासिनः
द्वितीयाब्रह्मचारिवासिनम् ब्रह्मचारिवासिनौ ब्रह्मचारिवासिनः
तृतीयाब्रह्मचारिवासिना ब्रह्मचारिवासिभ्याम् ब्रह्मचारिवासिभिः
चतुर्थीब्रह्मचारिवासिने ब्रह्मचारिवासिभ्याम् ब्रह्मचारिवासिभ्यः
पञ्चमीब्रह्मचारिवासिनः ब्रह्मचारिवासिभ्याम् ब्रह्मचारिवासिभ्यः
षष्ठीब्रह्मचारिवासिनः ब्रह्मचारिवासिनोः ब्रह्मचारिवासिनाम्
सप्तमीब्रह्मचारिवासिनि ब्रह्मचारिवासिनोः ब्रह्मचारिवासिषु

समास ब्रह्मचारिवासि

अव्यय ॰ब्रह्मचारिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria