Declension table of brahmabhakta

Deva

MasculineSingularDualPlural
Nominativebrahmabhaktaḥ brahmabhaktau brahmabhaktāḥ
Vocativebrahmabhakta brahmabhaktau brahmabhaktāḥ
Accusativebrahmabhaktam brahmabhaktau brahmabhaktān
Instrumentalbrahmabhaktena brahmabhaktābhyām brahmabhaktaiḥ brahmabhaktebhiḥ
Dativebrahmabhaktāya brahmabhaktābhyām brahmabhaktebhyaḥ
Ablativebrahmabhaktāt brahmabhaktābhyām brahmabhaktebhyaḥ
Genitivebrahmabhaktasya brahmabhaktayoḥ brahmabhaktānām
Locativebrahmabhakte brahmabhaktayoḥ brahmabhakteṣu

Compound brahmabhakta -

Adverb -brahmabhaktam -brahmabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria