सुबन्तावली ?ब्रह्मबन्धव

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मबन्धवम् ब्रह्मबन्धवे ब्रह्मबन्धवानि
सम्बोधनम्ब्रह्मबन्धव ब्रह्मबन्धवे ब्रह्मबन्धवानि
द्वितीयाब्रह्मबन्धवम् ब्रह्मबन्धवे ब्रह्मबन्धवानि
तृतीयाब्रह्मबन्धवेन ब्रह्मबन्धवाभ्याम् ब्रह्मबन्धवैः
चतुर्थीब्रह्मबन्धवाय ब्रह्मबन्धवाभ्याम् ब्रह्मबन्धवेभ्यः
पञ्चमीब्रह्मबन्धवात् ब्रह्मबन्धवाभ्याम् ब्रह्मबन्धवेभ्यः
षष्ठीब्रह्मबन्धवस्य ब्रह्मबन्धवयोः ब्रह्मबन्धवानाम्
सप्तमीब्रह्मबन्धवे ब्रह्मबन्धवयोः ब्रह्मबन्धवेषु

समास ब्रह्मबन्धव

अव्यय ॰ब्रह्मबन्धवम् ॰ब्रह्मबन्धवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria