Declension table of brahmabandha

Deva

MasculineSingularDualPlural
Nominativebrahmabandhaḥ brahmabandhau brahmabandhāḥ
Vocativebrahmabandha brahmabandhau brahmabandhāḥ
Accusativebrahmabandham brahmabandhau brahmabandhān
Instrumentalbrahmabandhena brahmabandhābhyām brahmabandhaiḥ brahmabandhebhiḥ
Dativebrahmabandhāya brahmabandhābhyām brahmabandhebhyaḥ
Ablativebrahmabandhāt brahmabandhābhyām brahmabandhebhyaḥ
Genitivebrahmabandhasya brahmabandhayoḥ brahmabandhānām
Locativebrahmabandhe brahmabandhayoḥ brahmabandheṣu

Compound brahmabandha -

Adverb -brahmabandham -brahmabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria