सुबन्तावली ?ब्रह्मावर्ततीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मावर्ततीर्थम् ब्रह्मावर्ततीर्थे ब्रह्मावर्ततीर्थानि
सम्बोधनम्ब्रह्मावर्ततीर्थ ब्रह्मावर्ततीर्थे ब्रह्मावर्ततीर्थानि
द्वितीयाब्रह्मावर्ततीर्थम् ब्रह्मावर्ततीर्थे ब्रह्मावर्ततीर्थानि
तृतीयाब्रह्मावर्ततीर्थेन ब्रह्मावर्ततीर्थाभ्याम् ब्रह्मावर्ततीर्थैः
चतुर्थीब्रह्मावर्ततीर्थाय ब्रह्मावर्ततीर्थाभ्याम् ब्रह्मावर्ततीर्थेभ्यः
पञ्चमीब्रह्मावर्ततीर्थात् ब्रह्मावर्ततीर्थाभ्याम् ब्रह्मावर्ततीर्थेभ्यः
षष्ठीब्रह्मावर्ततीर्थस्य ब्रह्मावर्ततीर्थयोः ब्रह्मावर्ततीर्थानाम्
सप्तमीब्रह्मावर्ततीर्थे ब्रह्मावर्ततीर्थयोः ब्रह्मावर्ततीर्थेषु

समास ब्रह्मावर्ततीर्थ

अव्यय ॰ब्रह्मावर्ततीर्थम् ॰ब्रह्मावर्ततीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria