Declension table of brahmāvarta

Deva

MasculineSingularDualPlural
Nominativebrahmāvartaḥ brahmāvartau brahmāvartāḥ
Vocativebrahmāvarta brahmāvartau brahmāvartāḥ
Accusativebrahmāvartam brahmāvartau brahmāvartān
Instrumentalbrahmāvartena brahmāvartābhyām brahmāvartaiḥ brahmāvartebhiḥ
Dativebrahmāvartāya brahmāvartābhyām brahmāvartebhyaḥ
Ablativebrahmāvartāt brahmāvartābhyām brahmāvartebhyaḥ
Genitivebrahmāvartasya brahmāvartayoḥ brahmāvartānām
Locativebrahmāvarte brahmāvartayoḥ brahmāvarteṣu

Compound brahmāvarta -

Adverb -brahmāvartam -brahmāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria