सुबन्तावली ?ब्रह्मारण्यमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्मारण्यमाहात्म्यम् ब्रह्मारण्यमाहात्म्ये ब्रह्मारण्यमाहात्म्यानि
सम्बोधनम्ब्रह्मारण्यमाहात्म्य ब्रह्मारण्यमाहात्म्ये ब्रह्मारण्यमाहात्म्यानि
द्वितीयाब्रह्मारण्यमाहात्म्यम् ब्रह्मारण्यमाहात्म्ये ब्रह्मारण्यमाहात्म्यानि
तृतीयाब्रह्मारण्यमाहात्म्येन ब्रह्मारण्यमाहात्म्याभ्याम् ब्रह्मारण्यमाहात्म्यैः
चतुर्थीब्रह्मारण्यमाहात्म्याय ब्रह्मारण्यमाहात्म्याभ्याम् ब्रह्मारण्यमाहात्म्येभ्यः
पञ्चमीब्रह्मारण्यमाहात्म्यात् ब्रह्मारण्यमाहात्म्याभ्याम् ब्रह्मारण्यमाहात्म्येभ्यः
षष्ठीब्रह्मारण्यमाहात्म्यस्य ब्रह्मारण्यमाहात्म्ययोः ब्रह्मारण्यमाहात्म्यानाम्
सप्तमीब्रह्मारण्यमाहात्म्ये ब्रह्मारण्यमाहात्म्ययोः ब्रह्मारण्यमाहात्म्येषु

समास ब्रह्मारण्यमाहात्म्य

अव्यय ॰ब्रह्मारण्यमाहात्म्यम् ॰ब्रह्मारण्यमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria