सुबन्तावली ?ब्रह्मानन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मानन्दी ब्रह्मानन्दिनौ ब्रह्मानन्दिनः
सम्बोधनम्ब्रह्मानन्दिन् ब्रह्मानन्दिनौ ब्रह्मानन्दिनः
द्वितीयाब्रह्मानन्दिनम् ब्रह्मानन्दिनौ ब्रह्मानन्दिनः
तृतीयाब्रह्मानन्दिना ब्रह्मानन्दिभ्याम् ब्रह्मानन्दिभिः
चतुर्थीब्रह्मानन्दिने ब्रह्मानन्दिभ्याम् ब्रह्मानन्दिभ्यः
पञ्चमीब्रह्मानन्दिनः ब्रह्मानन्दिभ्याम् ब्रह्मानन्दिभ्यः
षष्ठीब्रह्मानन्दिनः ब्रह्मानन्दिनोः ब्रह्मानन्दिनाम्
सप्तमीब्रह्मानन्दिनि ब्रह्मानन्दिनोः ब्रह्मानन्दिषु

समास ब्रह्मानन्दि

अव्यय ॰ब्रह्मानन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria