सुबन्तावली ?ब्रह्मानन्दयोगिन्

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मानन्दयोगी ब्रह्मानन्दयोगिनौ ब्रह्मानन्दयोगिनः
सम्बोधनम्ब्रह्मानन्दयोगिन् ब्रह्मानन्दयोगिनौ ब्रह्मानन्दयोगिनः
द्वितीयाब्रह्मानन्दयोगिनम् ब्रह्मानन्दयोगिनौ ब्रह्मानन्दयोगिनः
तृतीयाब्रह्मानन्दयोगिना ब्रह्मानन्दयोगिभ्याम् ब्रह्मानन्दयोगिभिः
चतुर्थीब्रह्मानन्दयोगिने ब्रह्मानन्दयोगिभ्याम् ब्रह्मानन्दयोगिभ्यः
पञ्चमीब्रह्मानन्दयोगिनः ब्रह्मानन्दयोगिभ्याम् ब्रह्मानन्दयोगिभ्यः
षष्ठीब्रह्मानन्दयोगिनः ब्रह्मानन्दयोगिनोः ब्रह्मानन्दयोगिनाम्
सप्तमीब्रह्मानन्दयोगिनि ब्रह्मानन्दयोगिनोः ब्रह्मानन्दयोगिषु

समास ब्रह्मानन्दयोगि

अव्यय ॰ब्रह्मानन्दयोगि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria