सुबन्तावली ?ब्रह्मानन्दयोगीन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मानन्दयोगीन्द्रः ब्रह्मानन्दयोगीन्द्रौ ब्रह्मानन्दयोगीन्द्राः
सम्बोधनम्ब्रह्मानन्दयोगीन्द्र ब्रह्मानन्दयोगीन्द्रौ ब्रह्मानन्दयोगीन्द्राः
द्वितीयाब्रह्मानन्दयोगीन्द्रम् ब्रह्मानन्दयोगीन्द्रौ ब्रह्मानन्दयोगीन्द्रान्
तृतीयाब्रह्मानन्दयोगीन्द्रेण ब्रह्मानन्दयोगीन्द्राभ्याम् ब्रह्मानन्दयोगीन्द्रैः ब्रह्मानन्दयोगीन्द्रेभिः
चतुर्थीब्रह्मानन्दयोगीन्द्राय ब्रह्मानन्दयोगीन्द्राभ्याम् ब्रह्मानन्दयोगीन्द्रेभ्यः
पञ्चमीब्रह्मानन्दयोगीन्द्रात् ब्रह्मानन्दयोगीन्द्राभ्याम् ब्रह्मानन्दयोगीन्द्रेभ्यः
षष्ठीब्रह्मानन्दयोगीन्द्रस्य ब्रह्मानन्दयोगीन्द्रयोः ब्रह्मानन्दयोगीन्द्राणाम्
सप्तमीब्रह्मानन्दयोगीन्द्रे ब्रह्मानन्दयोगीन्द्रयोः ब्रह्मानन्दयोगीन्द्रेषु

समास ब्रह्मानन्दयोगीन्द्र

अव्यय ॰ब्रह्मानन्दयोगीन्द्रम् ॰ब्रह्मानन्दयोगीन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria