सुबन्तावली ?ब्रह्मानन्दपरमहंस

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मानन्दपरमहंसः ब्रह्मानन्दपरमहंसौ ब्रह्मानन्दपरमहंसाः
सम्बोधनम्ब्रह्मानन्दपरमहंस ब्रह्मानन्दपरमहंसौ ब्रह्मानन्दपरमहंसाः
द्वितीयाब्रह्मानन्दपरमहंसम् ब्रह्मानन्दपरमहंसौ ब्रह्मानन्दपरमहंसान्
तृतीयाब्रह्मानन्दपरमहंसेन ब्रह्मानन्दपरमहंसाभ्याम् ब्रह्मानन्दपरमहंसैः ब्रह्मानन्दपरमहंसेभिः
चतुर्थीब्रह्मानन्दपरमहंसाय ब्रह्मानन्दपरमहंसाभ्याम् ब्रह्मानन्दपरमहंसेभ्यः
पञ्चमीब्रह्मानन्दपरमहंसात् ब्रह्मानन्दपरमहंसाभ्याम् ब्रह्मानन्दपरमहंसेभ्यः
षष्ठीब्रह्मानन्दपरमहंसस्य ब्रह्मानन्दपरमहंसयोः ब्रह्मानन्दपरमहंसानाम्
सप्तमीब्रह्मानन्दपरमहंसे ब्रह्मानन्दपरमहंसयोः ब्रह्मानन्दपरमहंसेषु

समास ब्रह्मानन्दपरमहंस

अव्यय ॰ब्रह्मानन्दपरमहंसम् ॰ब्रह्मानन्दपरमहंसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria