Declension table of brahmānanda

Deva

MasculineSingularDualPlural
Nominativebrahmānandaḥ brahmānandau brahmānandāḥ
Vocativebrahmānanda brahmānandau brahmānandāḥ
Accusativebrahmānandam brahmānandau brahmānandān
Instrumentalbrahmānandena brahmānandābhyām brahmānandaiḥ brahmānandebhiḥ
Dativebrahmānandāya brahmānandābhyām brahmānandebhyaḥ
Ablativebrahmānandāt brahmānandābhyām brahmānandebhyaḥ
Genitivebrahmānandasya brahmānandayoḥ brahmānandānām
Locativebrahmānande brahmānandayoḥ brahmānandeṣu

Compound brahmānanda -

Adverb -brahmānandam -brahmānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria