सुबन्तावली ?ब्रह्माग्रभू

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्माग्रभूः ब्रह्माग्रभुवौ ब्रह्माग्रभुवः
सम्बोधनम्ब्रह्माग्रभूः ब्रह्माग्रभु ब्रह्माग्रभुवौ ब्रह्माग्रभुवः
द्वितीयाब्रह्माग्रभुवम् ब्रह्माग्रभुवौ ब्रह्माग्रभुवः
तृतीयाब्रह्माग्रभुवा ब्रह्माग्रभूभ्याम् ब्रह्माग्रभूभिः
चतुर्थीब्रह्माग्रभुवै ब्रह्माग्रभुवे ब्रह्माग्रभूभ्याम् ब्रह्माग्रभूभ्यः
पञ्चमीब्रह्माग्रभुवाः ब्रह्माग्रभुवः ब्रह्माग्रभूभ्याम् ब्रह्माग्रभूभ्यः
षष्ठीब्रह्माग्रभुवाः ब्रह्माग्रभुवः ब्रह्माग्रभुवोः ब्रह्माग्रभूणाम् ब्रह्माग्रभुवाम्
सप्तमीब्रह्माग्रभुवि ब्रह्माग्रभुवाम् ब्रह्माग्रभुवोः ब्रह्माग्रभूषु

समास ब्रह्माग्रभू

अव्यय ॰ब्रह्माग्रभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria