सुबन्तावली ?ब्रह्मादिशीर्ष

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मादिशीर्षः ब्रह्मादिशीर्षौ ब्रह्मादिशीर्षाः
सम्बोधनम्ब्रह्मादिशीर्ष ब्रह्मादिशीर्षौ ब्रह्मादिशीर्षाः
द्वितीयाब्रह्मादिशीर्षम् ब्रह्मादिशीर्षौ ब्रह्मादिशीर्षान्
तृतीयाब्रह्मादिशीर्षेण ब्रह्मादिशीर्षाभ्याम् ब्रह्मादिशीर्षैः ब्रह्मादिशीर्षेभिः
चतुर्थीब्रह्मादिशीर्षाय ब्रह्मादिशीर्षाभ्याम् ब्रह्मादिशीर्षेभ्यः
पञ्चमीब्रह्मादिशीर्षात् ब्रह्मादिशीर्षाभ्याम् ब्रह्मादिशीर्षेभ्यः
षष्ठीब्रह्मादिशीर्षस्य ब्रह्मादिशीर्षयोः ब्रह्मादिशीर्षाणाम्
सप्तमीब्रह्मादिशीर्षे ब्रह्मादिशीर्षयोः ब्रह्मादिशीर्षेषु

समास ब्रह्मादिशीर्ष

अव्यय ॰ब्रह्मादिशीर्षम् ॰ब्रह्मादिशीर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria