सुबन्तावली ?ब्रह्माण्डयामलेपञ्चमीसाधन

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्रह्माण्डयामलेपञ्चमीसाधनम् ब्रह्माण्डयामलेपञ्चमीसाधने ब्रह्माण्डयामलेपञ्चमीसाधनानि
सम्बोधनम्ब्रह्माण्डयामलेपञ्चमीसाधन ब्रह्माण्डयामलेपञ्चमीसाधने ब्रह्माण्डयामलेपञ्चमीसाधनानि
द्वितीयाब्रह्माण्डयामलेपञ्चमीसाधनम् ब्रह्माण्डयामलेपञ्चमीसाधने ब्रह्माण्डयामलेपञ्चमीसाधनानि
तृतीयाब्रह्माण्डयामलेपञ्चमीसाधनेन ब्रह्माण्डयामलेपञ्चमीसाधनाभ्याम् ब्रह्माण्डयामलेपञ्चमीसाधनैः
चतुर्थीब्रह्माण्डयामलेपञ्चमीसाधनाय ब्रह्माण्डयामलेपञ्चमीसाधनाभ्याम् ब्रह्माण्डयामलेपञ्चमीसाधनेभ्यः
पञ्चमीब्रह्माण्डयामलेपञ्चमीसाधनात् ब्रह्माण्डयामलेपञ्चमीसाधनाभ्याम् ब्रह्माण्डयामलेपञ्चमीसाधनेभ्यः
षष्ठीब्रह्माण्डयामलेपञ्चमीसाधनस्य ब्रह्माण्डयामलेपञ्चमीसाधनयोः ब्रह्माण्डयामलेपञ्चमीसाधनानाम्
सप्तमीब्रह्माण्डयामलेपञ्चमीसाधने ब्रह्माण्डयामलेपञ्चमीसाधनयोः ब्रह्माण्डयामलेपञ्चमीसाधनेषु

समास ब्रह्माण्डयामलेपञ्चमीसाधन

अव्यय ॰ब्रह्माण्डयामलेपञ्चमीसाधनम् ॰ब्रह्माण्डयामलेपञ्चमीसाधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria