सुबन्तावली ?ब्रह्माण्डकल्प

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्माण्डकल्पः ब्रह्माण्डकल्पौ ब्रह्माण्डकल्पाः
सम्बोधनम्ब्रह्माण्डकल्प ब्रह्माण्डकल्पौ ब्रह्माण्डकल्पाः
द्वितीयाब्रह्माण्डकल्पम् ब्रह्माण्डकल्पौ ब्रह्माण्डकल्पान्
तृतीयाब्रह्माण्डकल्पेन ब्रह्माण्डकल्पाभ्याम् ब्रह्माण्डकल्पैः ब्रह्माण्डकल्पेभिः
चतुर्थीब्रह्माण्डकल्पाय ब्रह्माण्डकल्पाभ्याम् ब्रह्माण्डकल्पेभ्यः
पञ्चमीब्रह्माण्डकल्पात् ब्रह्माण्डकल्पाभ्याम् ब्रह्माण्डकल्पेभ्यः
षष्ठीब्रह्माण्डकल्पस्य ब्रह्माण्डकल्पयोः ब्रह्माण्डकल्पानाम्
सप्तमीब्रह्माण्डकल्पे ब्रह्माण्डकल्पयोः ब्रह्माण्डकल्पेषु

समास ब्रह्माण्डकल्प

अव्यय ॰ब्रह्माण्डकल्पम् ॰ब्रह्माण्डकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria