Declension table of brahmaṇyatva

Deva

NeuterSingularDualPlural
Nominativebrahmaṇyatvam brahmaṇyatve brahmaṇyatvāni
Vocativebrahmaṇyatva brahmaṇyatve brahmaṇyatvāni
Accusativebrahmaṇyatvam brahmaṇyatve brahmaṇyatvāni
Instrumentalbrahmaṇyatvena brahmaṇyatvābhyām brahmaṇyatvaiḥ
Dativebrahmaṇyatvāya brahmaṇyatvābhyām brahmaṇyatvebhyaḥ
Ablativebrahmaṇyatvāt brahmaṇyatvābhyām brahmaṇyatvebhyaḥ
Genitivebrahmaṇyatvasya brahmaṇyatvayoḥ brahmaṇyatvānām
Locativebrahmaṇyatve brahmaṇyatvayoḥ brahmaṇyatveṣu

Compound brahmaṇyatva -

Adverb -brahmaṇyatvam -brahmaṇyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria