Declension table of brahmaṇyatā

Deva

FeminineSingularDualPlural
Nominativebrahmaṇyatā brahmaṇyate brahmaṇyatāḥ
Vocativebrahmaṇyate brahmaṇyate brahmaṇyatāḥ
Accusativebrahmaṇyatām brahmaṇyate brahmaṇyatāḥ
Instrumentalbrahmaṇyatayā brahmaṇyatābhyām brahmaṇyatābhiḥ
Dativebrahmaṇyatāyai brahmaṇyatābhyām brahmaṇyatābhyaḥ
Ablativebrahmaṇyatāyāḥ brahmaṇyatābhyām brahmaṇyatābhyaḥ
Genitivebrahmaṇyatāyāḥ brahmaṇyatayoḥ brahmaṇyatānām
Locativebrahmaṇyatāyām brahmaṇyatayoḥ brahmaṇyatāsu

Adverb -brahmaṇyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria