सुबन्तावली ?ब्रह्मण्यदेव

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मण्यदेवः ब्रह्मण्यदेवौ ब्रह्मण्यदेवाः
सम्बोधनम्ब्रह्मण्यदेव ब्रह्मण्यदेवौ ब्रह्मण्यदेवाः
द्वितीयाब्रह्मण्यदेवम् ब्रह्मण्यदेवौ ब्रह्मण्यदेवान्
तृतीयाब्रह्मण्यदेवेन ब्रह्मण्यदेवाभ्याम् ब्रह्मण्यदेवैः ब्रह्मण्यदेवेभिः
चतुर्थीब्रह्मण्यदेवाय ब्रह्मण्यदेवाभ्याम् ब्रह्मण्यदेवेभ्यः
पञ्चमीब्रह्मण्यदेवात् ब्रह्मण्यदेवाभ्याम् ब्रह्मण्यदेवेभ्यः
षष्ठीब्रह्मण्यदेवस्य ब्रह्मण्यदेवयोः ब्रह्मण्यदेवानाम्
सप्तमीब्रह्मण्यदेवे ब्रह्मण्यदेवयोः ब्रह्मण्यदेवेषु

समास ब्रह्मण्यदेव

अव्यय ॰ब्रह्मण्यदेवम् ॰ब्रह्मण्यदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria