Declension table of ?brahmaṇīya

Deva

MasculineSingularDualPlural
Nominativebrahmaṇīyaḥ brahmaṇīyau brahmaṇīyāḥ
Vocativebrahmaṇīya brahmaṇīyau brahmaṇīyāḥ
Accusativebrahmaṇīyam brahmaṇīyau brahmaṇīyān
Instrumentalbrahmaṇīyena brahmaṇīyābhyām brahmaṇīyaiḥ brahmaṇīyebhiḥ
Dativebrahmaṇīyāya brahmaṇīyābhyām brahmaṇīyebhyaḥ
Ablativebrahmaṇīyāt brahmaṇīyābhyām brahmaṇīyebhyaḥ
Genitivebrahmaṇīyasya brahmaṇīyayoḥ brahmaṇīyānām
Locativebrahmaṇīye brahmaṇīyayoḥ brahmaṇīyeṣu

Compound brahmaṇīya -

Adverb -brahmaṇīyam -brahmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria