Declension table of brahmaṇaspati

Deva

MasculineSingularDualPlural
Nominativebrahmaṇaspatiḥ brahmaṇaspatī brahmaṇaspatayaḥ
Vocativebrahmaṇaspate brahmaṇaspatī brahmaṇaspatayaḥ
Accusativebrahmaṇaspatim brahmaṇaspatī brahmaṇaspatīn
Instrumentalbrahmaṇaspatinā brahmaṇaspatibhyām brahmaṇaspatibhiḥ
Dativebrahmaṇaspataye brahmaṇaspatibhyām brahmaṇaspatibhyaḥ
Ablativebrahmaṇaspateḥ brahmaṇaspatibhyām brahmaṇaspatibhyaḥ
Genitivebrahmaṇaspateḥ brahmaṇaspatyoḥ brahmaṇaspatīnām
Locativebrahmaṇaspatau brahmaṇaspatyoḥ brahmaṇaspatiṣu

Compound brahmaṇaspati -

Adverb -brahmaṇaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria