सुबन्तावली ?ब्राह्मीशान्त्यवधानक्रम

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मीशान्त्यवधानक्रमः ब्राह्मीशान्त्यवधानक्रमौ ब्राह्मीशान्त्यवधानक्रमाः
सम्बोधनम्ब्राह्मीशान्त्यवधानक्रम ब्राह्मीशान्त्यवधानक्रमौ ब्राह्मीशान्त्यवधानक्रमाः
द्वितीयाब्राह्मीशान्त्यवधानक्रमम् ब्राह्मीशान्त्यवधानक्रमौ ब्राह्मीशान्त्यवधानक्रमान्
तृतीयाब्राह्मीशान्त्यवधानक्रमेण ब्राह्मीशान्त्यवधानक्रमाभ्याम् ब्राह्मीशान्त्यवधानक्रमैः ब्राह्मीशान्त्यवधानक्रमेभिः
चतुर्थीब्राह्मीशान्त्यवधानक्रमाय ब्राह्मीशान्त्यवधानक्रमाभ्याम् ब्राह्मीशान्त्यवधानक्रमेभ्यः
पञ्चमीब्राह्मीशान्त्यवधानक्रमात् ब्राह्मीशान्त्यवधानक्रमाभ्याम् ब्राह्मीशान्त्यवधानक्रमेभ्यः
षष्ठीब्राह्मीशान्त्यवधानक्रमस्य ब्राह्मीशान्त्यवधानक्रमयोः ब्राह्मीशान्त्यवधानक्रमाणाम्
सप्तमीब्राह्मीशान्त्यवधानक्रमे ब्राह्मीशान्त्यवधानक्रमयोः ब्राह्मीशान्त्यवधानक्रमेषु

समास ब्राह्मीशान्त्यवधानक्रम

अव्यय ॰ब्राह्मीशान्त्यवधानक्रमम् ॰ब्राह्मीशान्त्यवधानक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria