सुबन्तावली ?ब्राह्मीशान्तिसङ्कल्प

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मीशान्तिसङ्कल्पः ब्राह्मीशान्तिसङ्कल्पौ ब्राह्मीशान्तिसङ्कल्पाः
सम्बोधनम्ब्राह्मीशान्तिसङ्कल्प ब्राह्मीशान्तिसङ्कल्पौ ब्राह्मीशान्तिसङ्कल्पाः
द्वितीयाब्राह्मीशान्तिसङ्कल्पम् ब्राह्मीशान्तिसङ्कल्पौ ब्राह्मीशान्तिसङ्कल्पान्
तृतीयाब्राह्मीशान्तिसङ्कल्पेन ब्राह्मीशान्तिसङ्कल्पाभ्याम् ब्राह्मीशान्तिसङ्कल्पैः ब्राह्मीशान्तिसङ्कल्पेभिः
चतुर्थीब्राह्मीशान्तिसङ्कल्पाय ब्राह्मीशान्तिसङ्कल्पाभ्याम् ब्राह्मीशान्तिसङ्कल्पेभ्यः
पञ्चमीब्राह्मीशान्तिसङ्कल्पात् ब्राह्मीशान्तिसङ्कल्पाभ्याम् ब्राह्मीशान्तिसङ्कल्पेभ्यः
षष्ठीब्राह्मीशान्तिसङ्कल्पस्य ब्राह्मीशान्तिसङ्कल्पयोः ब्राह्मीशान्तिसङ्कल्पानाम्
सप्तमीब्राह्मीशान्तिसङ्कल्पे ब्राह्मीशान्तिसङ्कल्पयोः ब्राह्मीशान्तिसङ्कल्पेषु

समास ब्राह्मीशान्तिसङ्कल्प

अव्यय ॰ब्राह्मीशान्तिसङ्कल्पम् ॰ब्राह्मीशान्तिसङ्कल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria