सुबन्तावली ब्राह्मीघृतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ब्राह्मीघृतम् | ब्राह्मीघृते | ब्राह्मीघृतानि |
सम्बोधनम् | ब्राह्मीघृत | ब्राह्मीघृते | ब्राह्मीघृतानि |
द्वितीया | ब्राह्मीघृतम् | ब्राह्मीघृते | ब्राह्मीघृतानि |
तृतीया | ब्राह्मीघृतेन | ब्राह्मीघृताभ्याम् | ब्राह्मीघृतैः |
चतुर्थी | ब्राह्मीघृताय | ब्राह्मीघृताभ्याम् | ब्राह्मीघृतेभ्यः |
पञ्चमी | ब्राह्मीघृतात् | ब्राह्मीघृताभ्याम् | ब्राह्मीघृतेभ्यः |
षष्ठी | ब्राह्मीघृतस्य | ब्राह्मीघृतयोः | ब्राह्मीघृतानाम् |
सप्तमी | ब्राह्मीघृते | ब्राह्मीघृतयोः | ब्राह्मीघृतेषु |