सुबन्तावली ?ब्राह्मपलाश

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मपलाशः ब्राह्मपलाशौ ब्राह्मपलाशाः
सम्बोधनम्ब्राह्मपलाश ब्राह्मपलाशौ ब्राह्मपलाशाः
द्वितीयाब्राह्मपलाशम् ब्राह्मपलाशौ ब्राह्मपलाशान्
तृतीयाब्राह्मपलाशेन ब्राह्मपलाशाभ्याम् ब्राह्मपलाशैः ब्राह्मपलाशेभिः
चतुर्थीब्राह्मपलाशाय ब्राह्मपलाशाभ्याम् ब्राह्मपलाशेभ्यः
पञ्चमीब्राह्मपलाशात् ब्राह्मपलाशाभ्याम् ब्राह्मपलाशेभ्यः
षष्ठीब्राह्मपलाशस्य ब्राह्मपलाशयोः ब्राह्मपलाशानाम्
सप्तमीब्राह्मपलाशे ब्राह्मपलाशयोः ब्राह्मपलाशेषु

समास ब्राह्मपलाश

अव्यय ॰ब्राह्मपलाशम् ॰ब्राह्मपलाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria