सुबन्तावली ?ब्राह्ममुहूर्त

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्ममुहूर्तः ब्राह्ममुहूर्तौ ब्राह्ममुहूर्ताः
सम्बोधनम्ब्राह्ममुहूर्त ब्राह्ममुहूर्तौ ब्राह्ममुहूर्ताः
द्वितीयाब्राह्ममुहूर्तम् ब्राह्ममुहूर्तौ ब्राह्ममुहूर्तान्
तृतीयाब्राह्ममुहूर्तेन ब्राह्ममुहूर्ताभ्याम् ब्राह्ममुहूर्तैः ब्राह्ममुहूर्तेभिः
चतुर्थीब्राह्ममुहूर्ताय ब्राह्ममुहूर्ताभ्याम् ब्राह्ममुहूर्तेभ्यः
पञ्चमीब्राह्ममुहूर्तात् ब्राह्ममुहूर्ताभ्याम् ब्राह्ममुहूर्तेभ्यः
षष्ठीब्राह्ममुहूर्तस्य ब्राह्ममुहूर्तयोः ब्राह्ममुहूर्तानाम्
सप्तमीब्राह्ममुहूर्ते ब्राह्ममुहूर्तयोः ब्राह्ममुहूर्तेषु

समास ब्राह्ममुहूर्त

अव्यय ॰ब्राह्ममुहूर्तम् ॰ब्राह्ममुहूर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria