सुबन्तावली ?ब्राह्मकृतेय

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मकृतेयः ब्राह्मकृतेयौ ब्राह्मकृतेयाः
सम्बोधनम्ब्राह्मकृतेय ब्राह्मकृतेयौ ब्राह्मकृतेयाः
द्वितीयाब्राह्मकृतेयम् ब्राह्मकृतेयौ ब्राह्मकृतेयान्
तृतीयाब्राह्मकृतेयेन ब्राह्मकृतेयाभ्याम् ब्राह्मकृतेयैः ब्राह्मकृतेयेभिः
चतुर्थीब्राह्मकृतेयाय ब्राह्मकृतेयाभ्याम् ब्राह्मकृतेयेभ्यः
पञ्चमीब्राह्मकृतेयात् ब्राह्मकृतेयाभ्याम् ब्राह्मकृतेयेभ्यः
षष्ठीब्राह्मकृतेयस्य ब्राह्मकृतेययोः ब्राह्मकृतेयानाम्
सप्तमीब्राह्मकृतेये ब्राह्मकृतेययोः ब्राह्मकृतेयेषु

समास ब्राह्मकृतेय

अव्यय ॰ब्राह्मकृतेयम् ॰ब्राह्मकृतेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria