Declension table of brāhmaguptasphuṭasiddhānta

Deva

MasculineSingularDualPlural
Nominativebrāhmaguptasphuṭasiddhāntaḥ brāhmaguptasphuṭasiddhāntau brāhmaguptasphuṭasiddhāntāḥ
Vocativebrāhmaguptasphuṭasiddhānta brāhmaguptasphuṭasiddhāntau brāhmaguptasphuṭasiddhāntāḥ
Accusativebrāhmaguptasphuṭasiddhāntam brāhmaguptasphuṭasiddhāntau brāhmaguptasphuṭasiddhāntān
Instrumentalbrāhmaguptasphuṭasiddhāntena brāhmaguptasphuṭasiddhāntābhyām brāhmaguptasphuṭasiddhāntaiḥ brāhmaguptasphuṭasiddhāntebhiḥ
Dativebrāhmaguptasphuṭasiddhāntāya brāhmaguptasphuṭasiddhāntābhyām brāhmaguptasphuṭasiddhāntebhyaḥ
Ablativebrāhmaguptasphuṭasiddhāntāt brāhmaguptasphuṭasiddhāntābhyām brāhmaguptasphuṭasiddhāntebhyaḥ
Genitivebrāhmaguptasphuṭasiddhāntasya brāhmaguptasphuṭasiddhāntayoḥ brāhmaguptasphuṭasiddhāntānām
Locativebrāhmaguptasphuṭasiddhānte brāhmaguptasphuṭasiddhāntayoḥ brāhmaguptasphuṭasiddhānteṣu

Compound brāhmaguptasphuṭasiddhānta -

Adverb -brāhmaguptasphuṭasiddhāntam -brāhmaguptasphuṭasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria