Declension table of ?brāhmaguptā

Deva

FeminineSingularDualPlural
Nominativebrāhmaguptā brāhmagupte brāhmaguptāḥ
Vocativebrāhmagupte brāhmagupte brāhmaguptāḥ
Accusativebrāhmaguptām brāhmagupte brāhmaguptāḥ
Instrumentalbrāhmaguptayā brāhmaguptābhyām brāhmaguptābhiḥ
Dativebrāhmaguptāyai brāhmaguptābhyām brāhmaguptābhyaḥ
Ablativebrāhmaguptāyāḥ brāhmaguptābhyām brāhmaguptābhyaḥ
Genitivebrāhmaguptāyāḥ brāhmaguptayoḥ brāhmaguptānām
Locativebrāhmaguptāyām brāhmaguptayoḥ brāhmaguptāsu

Adverb -brāhmaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria