Declension table of brāhmagupta

Deva

NeuterSingularDualPlural
Nominativebrāhmaguptam brāhmagupte brāhmaguptāni
Vocativebrāhmagupta brāhmagupte brāhmaguptāni
Accusativebrāhmaguptam brāhmagupte brāhmaguptāni
Instrumentalbrāhmaguptena brāhmaguptābhyām brāhmaguptaiḥ
Dativebrāhmaguptāya brāhmaguptābhyām brāhmaguptebhyaḥ
Ablativebrāhmaguptāt brāhmaguptābhyām brāhmaguptebhyaḥ
Genitivebrāhmaguptasya brāhmaguptayoḥ brāhmaguptānām
Locativebrāhmagupte brāhmaguptayoḥ brāhmagupteṣu

Compound brāhmagupta -

Adverb -brāhmaguptam -brāhmaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria