Declension table of brāhma

Deva

NeuterSingularDualPlural
Nominativebrāhmam brāhme brāhmāṇi
Vocativebrāhma brāhme brāhmāṇi
Accusativebrāhmam brāhme brāhmāṇi
Instrumentalbrāhmeṇa brāhmābhyām brāhmaiḥ
Dativebrāhmāya brāhmābhyām brāhmebhyaḥ
Ablativebrāhmāt brāhmābhyām brāhmebhyaḥ
Genitivebrāhmasya brāhmayoḥ brāhmāṇām
Locativebrāhme brāhmayoḥ brāhmeṣu

Compound brāhma -

Adverb -brāhmam -brāhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria