सुबन्तावली ?ब्राह्मणिगोत्रा

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणिगोत्रा ब्राह्मणिगोत्रे ब्राह्मणिगोत्राः
सम्बोधनम्ब्राह्मणिगोत्रे ब्राह्मणिगोत्रे ब्राह्मणिगोत्राः
द्वितीयाब्राह्मणिगोत्राम् ब्राह्मणिगोत्रे ब्राह्मणिगोत्राः
तृतीयाब्राह्मणिगोत्रया ब्राह्मणिगोत्राभ्याम् ब्राह्मणिगोत्राभिः
चतुर्थीब्राह्मणिगोत्रायै ब्राह्मणिगोत्राभ्याम् ब्राह्मणिगोत्राभ्यः
पञ्चमीब्राह्मणिगोत्रायाः ब्राह्मणिगोत्राभ्याम् ब्राह्मणिगोत्राभ्यः
षष्ठीब्राह्मणिगोत्रायाः ब्राह्मणिगोत्रयोः ब्राह्मणिगोत्राणाम्
सप्तमीब्राह्मणिगोत्रायाम् ब्राह्मणिगोत्रयोः ब्राह्मणिगोत्रासु

अव्यय ॰ब्राह्मणिगोत्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria