सुबन्तावली ?ब्राह्मणेष्ट

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणेष्टः ब्राह्मणेष्टौ ब्राह्मणेष्टाः
सम्बोधनम्ब्राह्मणेष्ट ब्राह्मणेष्टौ ब्राह्मणेष्टाः
द्वितीयाब्राह्मणेष्टम् ब्राह्मणेष्टौ ब्राह्मणेष्टान्
तृतीयाब्राह्मणेष्टेन ब्राह्मणेष्टाभ्याम् ब्राह्मणेष्टैः ब्राह्मणेष्टेभिः
चतुर्थीब्राह्मणेष्टाय ब्राह्मणेष्टाभ्याम् ब्राह्मणेष्टेभ्यः
पञ्चमीब्राह्मणेष्टात् ब्राह्मणेष्टाभ्याम् ब्राह्मणेष्टेभ्यः
षष्ठीब्राह्मणेष्टस्य ब्राह्मणेष्टयोः ब्राह्मणेष्टानाम्
सप्तमीब्राह्मणेष्टे ब्राह्मणेष्टयोः ब्राह्मणेष्टेषु

समास ब्राह्मणेष्ट

अव्यय ॰ब्राह्मणेष्टम् ॰ब्राह्मणेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria