सुबन्तावली ?ब्राह्मणयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणयज्ञः ब्राह्मणयज्ञौ ब्राह्मणयज्ञाः
सम्बोधनम्ब्राह्मणयज्ञ ब्राह्मणयज्ञौ ब्राह्मणयज्ञाः
द्वितीयाब्राह्मणयज्ञम् ब्राह्मणयज्ञौ ब्राह्मणयज्ञान्
तृतीयाब्राह्मणयज्ञेन ब्राह्मणयज्ञाभ्याम् ब्राह्मणयज्ञैः ब्राह्मणयज्ञेभिः
चतुर्थीब्राह्मणयज्ञाय ब्राह्मणयज्ञाभ्याम् ब्राह्मणयज्ञेभ्यः
पञ्चमीब्राह्मणयज्ञात् ब्राह्मणयज्ञाभ्याम् ब्राह्मणयज्ञेभ्यः
षष्ठीब्राह्मणयज्ञस्य ब्राह्मणयज्ञयोः ब्राह्मणयज्ञानाम्
सप्तमीब्राह्मणयज्ञे ब्राह्मणयज्ञयोः ब्राह्मणयज्ञेषु

समास ब्राह्मणयज्ञ

अव्यय ॰ब्राह्मणयज्ञम् ॰ब्राह्मणयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria