सुबन्तावली ?ब्राह्मणवता

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणवता ब्राह्मणवते ब्राह्मणवताः
सम्बोधनम्ब्राह्मणवते ब्राह्मणवते ब्राह्मणवताः
द्वितीयाब्राह्मणवताम् ब्राह्मणवते ब्राह्मणवताः
तृतीयाब्राह्मणवतया ब्राह्मणवताभ्याम् ब्राह्मणवताभिः
चतुर्थीब्राह्मणवतायै ब्राह्मणवताभ्याम् ब्राह्मणवताभ्यः
पञ्चमीब्राह्मणवतायाः ब्राह्मणवताभ्याम् ब्राह्मणवताभ्यः
षष्ठीब्राह्मणवतायाः ब्राह्मणवतयोः ब्राह्मणवतानाम्
सप्तमीब्राह्मणवतायाम् ब्राह्मणवतयोः ब्राह्मणवतासु

अव्यय ॰ब्राह्मणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria