सुबन्तावली ब्राह्मणवत्

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणवान् ब्राह्मणवन्तौ ब्राह्मणवन्तः
सम्बोधनम्ब्राह्मणवन् ब्राह्मणवन्तौ ब्राह्मणवन्तः
द्वितीयाब्राह्मणवन्तम् ब्राह्मणवन्तौ ब्राह्मणवतः
तृतीयाब्राह्मणवता ब्राह्मणवद्भ्याम् ब्राह्मणवद्भिः
चतुर्थीब्राह्मणवते ब्राह्मणवद्भ्याम् ब्राह्मणवद्भ्यः
पञ्चमीब्राह्मणवतः ब्राह्मणवद्भ्याम् ब्राह्मणवद्भ्यः
षष्ठीब्राह्मणवतः ब्राह्मणवतोः ब्राह्मणवताम्
सप्तमीब्राह्मणवति ब्राह्मणवतोः ब्राह्मणवत्सु

समास ब्राह्मणवत्

अव्यय ॰ब्राह्मणवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria