सुबन्तावली ?ब्राह्मणवर्चस

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणवर्चसम् ब्राह्मणवर्चसे ब्राह्मणवर्चसानि
सम्बोधनम्ब्राह्मणवर्चस ब्राह्मणवर्चसे ब्राह्मणवर्चसानि
द्वितीयाब्राह्मणवर्चसम् ब्राह्मणवर्चसे ब्राह्मणवर्चसानि
तृतीयाब्राह्मणवर्चसेन ब्राह्मणवर्चसाभ्याम् ब्राह्मणवर्चसैः
चतुर्थीब्राह्मणवर्चसाय ब्राह्मणवर्चसाभ्याम् ब्राह्मणवर्चसेभ्यः
पञ्चमीब्राह्मणवर्चसात् ब्राह्मणवर्चसाभ्याम् ब्राह्मणवर्चसेभ्यः
षष्ठीब्राह्मणवर्चसस्य ब्राह्मणवर्चसयोः ब्राह्मणवर्चसानाम्
सप्तमीब्राह्मणवर्चसे ब्राह्मणवर्चसयोः ब्राह्मणवर्चसेषु

समास ब्राह्मणवर्चस

अव्यय ॰ब्राह्मणवर्चसम् ॰ब्राह्मणवर्चसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria